Monday, August 7, 2017

佛為海船師,法橋渡河津;大乘道之輿,一切渡天人

長部16經 第一頌 - 大般涅槃經 多譯本對讀


Tena kho pana samayena sunidhavassakārā magadhamahāmattā bhagavantaṃ piṭṭhito piṭṭhito anubandhā honti – ''yenajja samaṇo gotamo dvārena nikkhamissati, taṃ gotamadvāraṃ nāma bhavissati. Yena titthena gaṅgaṃ nadiṃ tarissati, taṃ gotamatitthaṃ nāma bhavissatī''ti. 
Atha kho bhagavā yena dvārena nikkhami , taṃ gotamadvāraṃ nāma ahosi. Atha kho bhagavā yena gaṅgā nadī tenupasaṅkami. Tena kho pana samayena gaṅgā nadī pūrā hoti samatittikā kākapeyyā. Appekacce manussā nāvaṃ pariyesanti, appekacce uḷumpaṃ pariyesanti, appekacce kullaṃ bandhanti apārā pārā (sī. syā. ka.), orā (vi. mahāvagga), pāraṃ gantukāmā. Atha kho bhagavā – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva – gaṅgāya nadiyā orimatīre antarahito pārimatīre paccuṭṭhāsi saddhiṃ bhikkhusaṅghena. Addasā kho bhagavā te manusse appekacce nāvaṃ pariyesante appekacce uḷumpaṃ pariyesante appekacce kullaṃ bandhante apārā pāraṃ gantukāme. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
''Ye taranti aṇṇavaṃ saraṃ, setuṃ katvāna visajja pallalāni;
Kullañhi jano bandhati kullaṃ jano ca bandhati (syā.), kullaṃ hi jano pabandhati (sī. pī. ka.), tiṇṇā nitiṇṇā, na tiṇṇā (ka.) medhāvino janā''ti.
  
Paṭhamabhāṇavāro.

巴利原典 (CSCD)


這時候,摩揭陀大臣須尼陀和雨行隨後跟著世尊,他們心想: "如果喬答摩沙門從哪一道城門出城,那一道城門便命名為喬答摩城門;如果他從哪一個渡口過河,那一個渡口便命名為喬答摩渡口。" 世尊從其中一道城門出了城,於是那道城門便命名為喬答摩城門。
世尊去到了恆河邊。這時候恆河的河水水漲,漲得烏鴉也可以從地上喝水。人們為了要到對岸,一些人在找尋渡船,一些人在找尋木筏,一些人在綁紮浮囊。這時候,像強壯的人在一伸臂或一屈臂的一瞬間,世尊和比丘僧團從恆河這邊岸隱沒,在恆河的對岸出現。
世尊看見人們為了要到對岸,一些人在找尋渡船,一些人在找尋木筏,一些人在綁紮浮囊,於是他有感而發,說出感興偈:
"眾人為渡河,  免受困於水,
築橋與造筏;  智者已渡河。"

漢譯(蕭式球 譯, 香港志蓮淨苑)

當時,摩揭陀國大臣蘇尼大與作雨者緊追在世尊之後〔,心想〕:
「現在,凡沙門喬達摩離開之門將名為喬達摩門;渡恒河之渡場將名為喬達摩渡場。」

那時,世尊離開之門名為喬達摩門。那時,世尊去恒河之渡場。當時,恒河充滿水,滿到河邊烏鴉能喝到的,一些人遍求船;一些人遍求筏;一些人在此岸綁桴想到對岸。那時,世尊猶如有力氣的男子能伸直彎曲的手臂,或彎曲伸直的手臂那樣[快]地在恒河此岸消失,與比丘僧團一起出現在恒河對岸。那時,世尊看見那些人:一些人遍求船;一些人遍求筏;一些人在此岸綁桴想到對岸,那時,世尊知道這件事後,那時候自說優陀那: 
  「凡越渡海洋、湖泊者,他們造橋離沼澤, 
   人們綁桴,有智慧的人已橫渡。」 

漢譯(莊春江 譯, 莊春江工作站)



爾時,摩揭陀大臣須尼陀及禹舍隨世尊後而言曰:「今日世尊從某門出,其門則名為『瞿曇門』,從某渡頭渡河,其渡頭則名為『瞿曇渡』。」於此,世尊所從出門,名為「瞿曇門。」



時,世尊走近恆河邊。其時,恆河水漲滿,如烏可飲之程度。欲渡彼岸者,或求舟、或求筏、或結桴。其時,世尊猶如力士之伸屈腕、或屈伸腕間,不見在恆河之此岸,與大比丘眾,俱立於彼岸。


時,世尊見求舟、或求筏、或結桴之欲渡河者,世尊遂說(無問自說)偈曰:

     世人結籠筏
     捨深處造橋
     欲渡海湖者
     渡之為智者


漢譯南傳大藏經第7冊 長部經典 大般涅槃經




爾時,世尊為說法已,即從座起,大眾圍遶,侍送而還。大臣禹舍從佛後行,時,作是念:「今沙門瞿曇出此城門,即名此門為瞿曇門。又觀如來所渡河處,即名此處為瞿曇河。」爾時,世尊出巴陵弗城,至于水邊,時,水岸上人民眾多,中有乘船渡者,或有乘筏,或有乘桴而渡河者。爾時,世尊與諸大眾,譬如力士屈伸臂頃,忽至彼岸。世尊觀此義已,即說頌曰:


「佛為海船師,  法橋渡河津;
 大乘道之輿,  一切渡天人。
 亦為自解結,  渡岸得昇仙;
 都使諸弟子,  縛解得涅槃。」


大正藏第1冊長阿含經卷第二  第一分遊行經第二初